B 340-32 Bhāsvatīkaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/32
Title: Bhāsvatīkaraṇa
Dimensions: 25.4 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/866
Remarks:


Reel No. B 340-32 Inventory No. 10503

Title Bhāśvatīkaraṇa

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation bhā. tī. and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 4/866

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ || ||

natvā murāreś caraṇāraviṃdaṃ

śrīmān sadānaṃda iti prasiddhaḥ ||

tāṃ bhāsvatiīṃ śiṣyahitārtham āha

śāke vihīne śaśipakṣakhaikaiḥ 1021 || 1 ||

atha pravakṣye mihiropadeśāt

tatsūryasiddhāṃtasamaṃ samāsāt ||

śāko navādrīndukṛśānu3179yuktaḥ

kaler bhavaty abdagaṇas tu vṛttaḥ || 2 ||

vipannabholocanaveda4200hīnaḥ

śāstrābdapiṇḍaḥ kathitas sa eva ||

śāstrābdapiṇḍaḥ svaraśūnyadighna1007s

tānāgni349yukto [ʼ]ṣṭaśatai800r vibhaktaḥ || 3 || (fol. 1v1–5)

End

grāsāṃgulaṃ praśnahataṃ sthityarddhena vibhājitaṃ ||

labdhaṃ channāṃgulagrāhe mokṣagrāsāṃtaraṃ tataḥ || 7 ||

ādyaṃtayoḥ sadhūmrakṛṣṇaḥ khaṃḍagrahe ʼrddhato [ʼ]bhyadhike ||

grāsaḥ kṛṣṇatāmraḥ sarvagrahe kāpilavarṇaḥ parilekhā || 8 ||

khakhāśvivedā4200bdagate yugābde

divyoktitaḥ śrīpuruṣottamasya ||

śrīmān satānaṃda itīdam āha

sarasvatīśaṃkarayos tanūjaḥ || 9 ||     || (fol. 12v4–7)

Colophon

iti śrīsadānaṃdaviracite bhāsvatīkaraṇe parilekhādhikāraḥ samāptaḥ || || śubham astu || (fol. 12v7)

Microfilm Details

Reel No. B 340/32

Date of Filming 06-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-07-2007

Bibliography