B 340-32 Bhāsvatīkaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/32
Title: Bhāsvatīkaraṇa
Dimensions: 25.4 x 10.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/866
Remarks:
Reel No. B 340-32 Inventory No. 10503
Title Bhāśvatīkaraṇa
Author Śatānanda
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.5 cm
Folios 12
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation bhā. tī. and in the lower right-hand margin under the word guruḥ on the verso
Place of Deposit NAK
Accession No. 4/866
Manuscript Features
Excerpts
Beginning
śrīgurugaṇeśāya namaḥ || ||
natvā murāreś caraṇāraviṃdaṃ
śrīmān sadānaṃda iti prasiddhaḥ ||
tāṃ bhāsvatiīṃ śiṣyahitārtham āha
śāke vihīne śaśipakṣakhaikaiḥ 1021 || 1 ||
atha pravakṣye mihiropadeśāt
tatsūryasiddhāṃtasamaṃ samāsāt ||
śāko navādrīndukṛśānu3179yuktaḥ
kaler bhavaty abdagaṇas tu vṛttaḥ || 2 ||
vipannabholocanaveda4200hīnaḥ
śāstrābdapiṇḍaḥ kathitas sa eva ||
śāstrābdapiṇḍaḥ svaraśūnyadighna1007s
tānāgni349yukto [ʼ]ṣṭaśatai800r vibhaktaḥ || 3 || (fol. 1v1–5)
End
grāsāṃgulaṃ praśnahataṃ sthityarddhena vibhājitaṃ ||
labdhaṃ channāṃgulagrāhe mokṣagrāsāṃtaraṃ tataḥ || 7 ||
ādyaṃtayoḥ sadhūmrakṛṣṇaḥ khaṃḍagrahe ʼrddhato [ʼ]bhyadhike ||
grāsaḥ kṛṣṇatāmraḥ sarvagrahe kāpilavarṇaḥ parilekhā || 8 ||
khakhāśvivedā4200bdagate yugābde
divyoktitaḥ śrīpuruṣottamasya ||
śrīmān satānaṃda itīdam āha
sarasvatīśaṃkarayos tanūjaḥ || 9 || || (fol. 12v4–7)
Colophon
iti śrīsadānaṃdaviracite bhāsvatīkaraṇe parilekhādhikāraḥ samāptaḥ || || śubham astu || (fol. 12v7)
Microfilm Details
Reel No. B 340/32
Date of Filming 06-08-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-07-2007
Bibliography